Rig Veda

Progress:30.6%

तमिद्व॒ इन्द्रं॑ सु॒हवं॑ हुवेम॒ यस्ता च॒कार॒ नर्या॑ पु॒रूणि॑ । यो माव॑ते जरि॒त्रे गध्यं॑ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा॑धाः ॥ तमिद्व इन्द्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि । यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः ॥

sanskrit

Let us invoke that gracious Indra who has made so many things good for man; who, bestowing enviable opulence, quickly brings acceptable food to a worshipper like me.

english translation

tamidva॒ indraM॑ su॒havaM॑ huvema॒ yastA ca॒kAra॒ naryA॑ pu॒rUNi॑ | yo mAva॑te jari॒tre gadhyaM॑ cinma॒kSU vAjaM॒ bhara॑ti spA॒rharA॑dhAH || tamidva indraM suhavaM huvema yastA cakAra naryA purUNi | yo mAvate jaritre gadhyaM cinmakSU vAjaM bharati spArharAdhAH ||

hk transliteration

ति॒ग्मा यद॒न्तर॒शनि॒: पता॑ति॒ कस्मि॑ञ्चिच्छूर मुहु॒के जना॑नाम् । घो॒रा यद॑र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो॑ बोधि गो॒पाः ॥ तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् । घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥

sanskrit

Hero, indra, when in any conflict of men the sharp thunderbolt falls in the midst (of them), and when, lord there is a terrible battle, then the defender of our person ns is made known.

english translation

ti॒gmA yada॒ntara॒zani॒: patA॑ti॒ kasmi॑JcicchUra muhu॒ke janA॑nAm | gho॒rA yada॑rya॒ samR॑ti॒rbhavA॒tyadha॑ smA nasta॒nvo॑ bodhi go॒pAH || tigmA yadantarazaniH patAti kasmiJcicchUra muhuke janAnAm | ghorA yadarya samRtirbhavAtyadha smA nastanvo bodhi gopAH ||

hk transliteration

भुवो॑ऽवि॒ता वा॒मदे॑वस्य धी॒नां भुव॒: सखा॑वृ॒को वाज॑सातौ । त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो॑ जरि॒त्रे वि॒श्वध॑ स्याः ॥ भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ । त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥

sanskrit

Be you the protector of the pious acts of Vāmadeva; be you in battle an unfailing friend; we come to you, eminent in wisdom; may you be ever benignant to your praiser.

english translation

bhuvo॑'vi॒tA vA॒made॑vasya dhI॒nAM bhuva॒: sakhA॑vR॒ko vAja॑sAtau | tvAmanu॒ prama॑ti॒mA ja॑ganmoru॒zaMso॑ jari॒tre vi॒zvadha॑ syAH || bhuvo'vitA vAmadevasya dhInAM bhuvaH sakhAvRko vAjasAtau | tvAmanu pramatimA jaganmoruzaMso jaritre vizvadha syAH ||

hk transliteration

ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ । द्यावो॒ न द्यु॒म्नैर॒भि सन्तो॑ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ॥ एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ । द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥

sanskrit

In every battle, Maghavan, may we, along with those men who trust in you and offer rich gifts, like those who are resplendent with riches, triumphing over their foes, glorify you many nights and years.

english translation

e॒bhirnRbhi॑rindra tvA॒yubhi॑STvA ma॒ghava॑dbhirmaghava॒nvizva॑ A॒jau | dyAvo॒ na dyu॒mnaira॒bhi santo॑ a॒ryaH kSa॒po ma॑dema za॒rada॑zca pU॒rvIH || ebhirnRbhirindra tvAyubhiSTvA maghavadbhirmaghavanvizva Ajau | dyAvo na dyumnairabhi santo aryaH kSapo madema zaradazca pUrvIH ||

hk transliteration

ए॒वेदिन्द्रा॑य वृष॒भाय॒ वृष्णे॒ ब्रह्मा॑कर्म॒ भृग॑वो॒ न रथ॑म् । नू चि॒द्यथा॑ नः स॒ख्या वि॒योष॒दस॑न्न उ॒ग्रो॑ऽवि॒ता त॑नू॒पाः ॥ एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् । नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥

sanskrit

Therefore we offer to the vigorous Indra, the showerer (of benefits), holy adoration, that he may never withdraw his friendly (actions) from us, and that he may be our powerful protector, the defender of (our) person ns, as the Bhṛgus (fabricate) a car (for use).

english translation

e॒vedindrA॑ya vRSa॒bhAya॒ vRSNe॒ brahmA॑karma॒ bhRga॑vo॒ na ratha॑m | nU ci॒dyathA॑ naH sa॒khyA vi॒yoSa॒dasa॑nna u॒gro॑'vi॒tA ta॑nU॒pAH || evedindrAya vRSabhAya vRSNe brahmAkarma bhRgavo na ratham | nU cidyathA naH sakhyA viyoSadasanna ugro'vitA tanUpAH ||

hk transliteration