Rig Veda

Progress:25.6%

ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥ ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् । आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥

sanskrit

The divine Savitā displays his banner on high, diffusing light through all worlds; contemplating (all things), the sun has filled heaven and earth and the firmament with his rays.

english translation

U॒rdhvaM ke॒tuM sa॑vi॒tA de॒vo a॑zre॒jjyoti॒rvizva॑smai॒ bhuva॑nAya kR॒Nvan | AprA॒ dyAvA॑pRthi॒vI a॒ntari॑kSaM॒ vi sUryo॑ ra॒zmibhi॒zceki॑tAnaH || UrdhvaM ketuM savitA devo azrejjyotirvizvasmai bhuvanAya kRNvan | AprA dyAvApRthivI antarikSaM vi sUryo razmibhizcekitAnaH ||

hk transliteration