Rig Veda

Progress:25.5%

प्रत्य॒ग्निरु॒षसो॑ जा॒तवे॑दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो॑भिः । आ ना॑सत्योरुगा॒या रथे॑ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ॥ प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः । आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥

sanskrit

The resplendent Agni, by whom all is known, has manifested (his might) in regard to the dawns radiant with lustre; far-going Nāsatyas, come with your car to this our sacrifice.

english translation

pratya॒gniru॒Saso॑ jA॒tave॑dA॒ akhya॑dde॒vo roca॑mAnA॒ maho॑bhiH | A nA॑satyorugA॒yA rathe॑ne॒maM ya॒jJamupa॑ no yAta॒maccha॑ || pratyagniruSaso jAtavedA akhyaddevo rocamAnA mahobhiH | A nAsatyorugAyA rathenemaM yajJamupa no yAtamaccha ||

hk transliteration

ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो॑ र॒श्मिभि॒श्चेकि॑तानः ॥ ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् । आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥

sanskrit

The divine Savitā displays his banner on high, diffusing light through all worlds; contemplating (all things), the sun has filled heaven and earth and the firmament with his rays.

english translation

U॒rdhvaM ke॒tuM sa॑vi॒tA de॒vo a॑zre॒jjyoti॒rvizva॑smai॒ bhuva॑nAya kR॒Nvan | AprA॒ dyAvA॑pRthi॒vI a॒ntari॑kSaM॒ vi sUryo॑ ra॒zmibhi॒zceki॑tAnaH || UrdhvaM ketuM savitA devo azrejjyotirvizvasmai bhuvanAya kRNvan | AprA dyAvApRthivI antarikSaM vi sUryo razmibhizcekitAnaH ||

hk transliteration

आ॒वह॑न्त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना । प्र॒बो॒धय॑न्ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥ आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना । प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन ॥

sanskrit

The great and intelligent dawn, variegated with (many-coloured) rays of purple tint, bringing opulence, has come with (her) lustre; the divine Uṣas, arousing (the sleepers), proceeds with her well-harnessed car (to distribute) felicity.

english translation

A॒vaha॑ntyaru॒NIrjyoti॒SAgA॑nma॒hI ci॒trA ra॒zmibhi॒zceki॑tAnA | pra॒bo॒dhaya॑ntI suvi॒tAya॑ de॒vyu1॒॑SA I॑yate su॒yujA॒ rathe॑na || AvahantyaruNIrjyotiSAgAnmahI citrA razmibhizcekitAnA | prabodhayantI suvitAya devyuSA Iyate suyujA rathena ||

hk transliteration

आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ । इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ॥ आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम् ॥

sanskrit

May those robust and active horses bring you, (Aśvins), hither at the breaking of the dawn, and may these Soma juices prepared, showerers (of benefits), for your drinking, exhilarate you at this (our sacrifice).

english translation

A vAM॒ vahi॑SThA i॒ha te va॑hantu॒ rathA॒ azvA॑sa u॒Saso॒ vyu॑STau | i॒me hi vAM॑ madhu॒peyA॑ya॒ somA॑ a॒sminya॒jJe vR॑SaNA mAdayethAm || A vAM vahiSThA iha te vahantu rathA azvAsa uSaso vyuSTau | ime hi vAM madhupeyAya somA asminyajJe vRSaNA mAdayethAm ||

hk transliteration

अना॑यतो॒ अनि॑बद्धः क॒थायं न्य॑ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न । कया॑ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक॑म् ॥ अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न । कया याति स्वधया को ददर्श दिवः स्कम्भः समृतः पाति नाकम् ॥

sanskrit

This sun, not far removed and unobstructed, whether looking downwards or looking upwards, is harmed by no one; what is the power by which he travels? who has (truly) beheld him who, as the collective pillar of heaven, sustains the sky.

english translation

anA॑yato॒ ani॑baddhaH ka॒thAyaM nya॑GGuttA॒no'va॑ padyate॒ na | kayA॑ yAti sva॒dhayA॒ ko da॑darza di॒vaH ska॒mbhaH samR॑taH pAti॒ nAka॑m || anAyato anibaddhaH kathAyaM nyaGGuttAno'va padyate na | kayA yAti svadhayA ko dadarza divaH skambhaH samRtaH pAti nAkam ||

hk transliteration