Rig Veda

Progress:25.0%

यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म् । तं सूर्यं॑ ह॒रित॑: स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥ यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् । तं सूर्यं हरितः सप्त यह्वीः स्पशं विश्वस्य जगतो वहन्ति ॥

sanskrit

Seven great courses convey that sun, whom the (deities), occupants of enduring mansions, and not heedless (of their offices), have formed for the driving away of darkness, (and who is) the animator of the whole world.

english translation

yaM sI॒makR॑Nva॒ntama॑se vi॒pRce॑ dhru॒vakSe॑mA॒ ana॑vasyanto॒ artha॑m | taM sUryaM॑ ha॒rita॑: sa॒pta ya॒hvIH spazaM॒ vizva॑sya॒ jaga॑to vahanti || yaM sImakRNvantamase vipRce dhruvakSemA anavasyanto artham | taM sUryaM haritaH sapta yahvIH spazaM vizvasya jagato vahanti ||

hk transliteration