Rig Veda

Progress:24.8%

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा॑ । अनु॑ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं॑ दि॒व्या॑रो॒हय॑न्ति ॥ ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा । अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति ॥

sanskrit

The divine Savitā diffuses his light on high, dispersing the dew, and like a vigorous (bull) ardent for the cow; then Varuṇa, and Mitra, and other (divinities), hasten to (fulfil) their offices when they elevate the sun in the sky.

english translation

U॒rdhvaM bhA॒nuM sa॑vi॒tA de॒vo a॑zreddra॒psaM davi॑dhvadgavi॒So na satvA॑ | anu॑ vra॒taM varu॑No yanti mi॒tro yatsUryaM॑ di॒vyA॑ro॒haya॑nti || UrdhvaM bhAnuM savitA devo azreddrapsaM davidhvadgaviSo na satvA | anu vrataM varuNo yanti mitro yatsUryaM divyArohayanti ||

hk transliteration