Rig Veda

Progress:13.9%

महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति । व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥ महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति । व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥

sanskrit

The flowing (rivers) invigorating him, bear along the great son of Tvaṣṭā, the undecaying upholder (of the world), radiant with various forms in the vicinity (of the firmament); Agni is associated with heaven and earth, as (a husband with) one only wife.

english translation

mahi॑ tvA॒STramU॒rjaya॑ntIraju॒ryaM sta॑bhU॒yamA॑naM va॒hato॑ vahanti | vyaGge॑bhirdidyutA॒naH sa॒dhastha॒ ekA॑miva॒ roda॑sI॒ A vi॑veza || mahi tvASTramUrjayantIrajuryaM stabhUyamAnaM vahato vahanti | vyaGgebhirdidyutAnaH sadhastha ekAmiva rodasI A viveza ||

hk transliteration