Rig Veda

Progress:12.5%

ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व । अथा व॑ह दे॒वान्दे॑व॒ विश्वा॑न्त्स्वध्व॒रा कृ॑णुहि जातवेदः ॥ ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व । अथा वह देवान्देव विश्वान्त्स्वध्वरा कृणुहि जातवेदः ॥

sanskrit

Harness with traces, to your car, your long-maned, ruddy (steeds, to come) to the sacrifice; bring hither, divine Jātavedas, all the gods, and make them propitious to the oblation.

english translation

R॒tasya॑ vA ke॒zinA॑ yo॒gyAbhi॑rghRta॒snuvA॒ rohi॑tA dhu॒ri dhi॑Sva | athA va॑ha de॒vAnde॑va॒ vizvA॑ntsvadhva॒rA kR॑Nuhi jAtavedaH || Rtasya vA kezinA yogyAbhirghRtasnuvA rohitA dhuri dhiSva | athA vaha devAndeva vizvAntsvadhvarA kRNuhi jAtavedaH ||

hk transliteration

दि॒वश्चि॒दा ते॑ रुचयन्त रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः । अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्म॒न्द्रस्य॑ प॒नय॑न्त दे॒वाः ॥ दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः । अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥

sanskrit

When, Agni, you abide in the woods, consuming the waters at your plural asure, then your rays illuminate the heavens, and you shine like many former radiant dawns; the gods themselves commend (the brilliancy) of their praise-meriting invoker.

english translation

di॒vazci॒dA te॑ rucayanta ro॒kA u॒So vi॑bhA॒tIranu॑ bhAsi pU॒rvIH | a॒po yada॑gna u॒zadha॒gvane॑Su॒ hotu॑rma॒ndrasya॑ pa॒naya॑nta de॒vAH || divazcidA te rucayanta rokA uSo vibhAtIranu bhAsi pUrvIH | apo yadagna uzadhagvaneSu hoturmandrasya panayanta devAH ||

hk transliteration

उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद॑न्ति दि॒वो वा॒ ये रो॑च॒ने सन्ति॑ दे॒वाः । ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वा॑: ॥ उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः । ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥

sanskrit

The deities who sport in the spacious (firmament); those who are in the luminous sphere of heaven; the adorable Umas, who come when worthily invoked; the horses, Agni, that are fit for your car.

english translation

u॒rau vA॒ ye a॒ntari॑kSe॒ mada॑nti di॒vo vA॒ ye ro॑ca॒ne santi॑ de॒vAH | UmA॑ vA॒ ye su॒havA॑so॒ yaja॑trA Ayemi॒re ra॒thyo॑ agne॒ azvA॑: || urau vA ye antarikSe madanti divo vA ye rocane santi devAH | UmA vA ye suhavAso yajatrA Ayemire rathyo agne azvAH ||

hk transliteration

ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ्ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वा॑: । पत्नी॑वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥ ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः । पत्नीवतस्त्रिंशतं त्रीँश्च देवाननुष्वधमा वह मादयस्व ॥

sanskrit

With all these in one chariot, Agni, or in many (chariots), come to our presence, for your horses are able; bring the three and thirty divinities with their wives, for the sake of (the sacrificial) food, and exhilarate them (all with the Soma).

english translation

aibhi॑ragne sa॒rathaM॑ yAhya॒rvAGnA॑nAra॒thaM vA॑ vi॒bhavo॒ hyazvA॑: | patnI॑vatastriM॒zataM॒ trI~zca॑ de॒vAna॑nuSva॒dhamA va॑ha mA॒daya॑sva || aibhiragne sarathaM yAhyarvAGnAnArathaM vA vibhavo hyazvAH | patnIvatastriMzataM trI~zca devAnanuSvadhamA vaha mAdayasva ||

hk transliteration

स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः । प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥ स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः । प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥

sanskrit

He is the invoker (of the gods), whom the spacious heaven and earth glorify, for the sake of increase, at repeated sacrifices; charged with water, they await like holy rites, propitious to the real presence of him who is born of truth.

english translation

sa hotA॒ yasya॒ roda॑sI cidu॒rvI ya॒jJaMya॑jJama॒bhi vR॒dhe gR॑NI॒taH | prAcI॑ adhva॒reva॑ tasthatuH su॒meke॑ R॒tAva॑rI R॒tajA॑tasya sa॒tye || sa hotA yasya rodasI cidurvI yajJaMyajJamabhi vRdhe gRNItaH | prAcI adhvareva tasthatuH sumeke RtAvarI RtajAtasya satye ||

hk transliteration