Rig Veda

Progress:92.1%

धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः । आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षस॒: स्तोमो॑ अ॒श्विना॑वजीगः ॥ धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः । आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनावजीगः ॥

sanskrit

The cow (the dawn) yields the desired milk to the ancient (Agni); the son of the south passes within (the firmament); the bright-houred (day) brings the illuminative (sun); the praiser awakes (to glorify) the Aśvins preceding the dawn.

english translation

dhe॒nuH pra॒tnasya॒ kAmyaM॒ duhA॑nA॒ntaH pu॒trazca॑rati॒ dakSi॑NAyAH | A dyo॑ta॒niM va॑hati zu॒bhrayA॑mo॒Sasa॒: stomo॑ a॒zvinA॑vajIgaH || dhenuH pratnasya kAmyaM duhAnAntaH putrazcarati dakSiNAyAH | A dyotaniM vahati zubhrayAmoSasaH stomo azvinAvajIgaH ||

hk transliteration