Rig Veda

Progress:63.4%

सखा॑ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् । स॒त्यं तदिन्द्रो॑ द॒शभि॒र्दश॑ग्वै॒: सूर्यं॑ विवेद॒ तम॑सि क्षि॒यन्त॑म् ॥ सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् । सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥

sanskrit

A friend, accompanied by the faithful friends who had celebrated the nine months rite, and tracking the cows upon their knees, and in like manner accompanied by those ten who had accomplished the ten months' rite, Indra made manifest the true (light of the sun) (theretofore) dweling in (the) darkness (of the cave).

english translation

sakhA॑ ha॒ yatra॒ sakhi॑bhi॒rnava॑gvairabhi॒jJvA satva॑bhi॒rgA a॑nu॒gman | sa॒tyaM tadindro॑ da॒zabhi॒rdaza॑gvai॒: sUryaM॑ viveda॒ tama॑si kSi॒yanta॑m || sakhA ha yatra sakhibhirnavagvairabhijJvA satvabhirgA anugman | satyaM tadindro dazabhirdazagvaiH sUryaM viveda tamasi kSiyantam ||

hk transliteration