Rig Veda

Progress:51.5%

न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑य॒: परि॒ षन्तो॑ वरन्त । इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ॥ न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त । इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् ॥

sanskrit

Invoked of many, the deep ocean arrests you not, nor do the accompanying mountains (stay you); and therefore, summoned by your friends, you have repressed the strong flame abiding in the abyss.

english translation

na tvA॑ gabhI॒raH pu॑ruhUta॒ sindhu॒rnAdra॑ya॒: pari॒ Santo॑ varanta | i॒tthA sakhi॑bhya iSi॒to yadi॒ndrA dR॒LhaM ci॒daru॑jo॒ gavya॑mU॒rvam || na tvA gabhIraH puruhUta sindhurnAdrayaH pari Santo varanta | itthA sakhibhya iSito yadindrA dRLhaM cidarujo gavyamUrvam ||

hk transliteration

शु॒नं हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नन्तं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नाम् ॥ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ । शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

sanskrit

We invoke for our protection the opulent Indra, distinguished in this combat, the leader in the food-bestowing (strife), hearing (our praises), terrible in battles, the destroyer of foes, the conqueror of wealth.

english translation

zu॒naM hu॑vema ma॒ghavA॑na॒mindra॑ma॒sminbhare॒ nRta॑maM॒ vAja॑sAtau | zR॒Nvanta॑mu॒gramU॒taye॑ sa॒matsu॒ ghnantaM॑ vR॒trANi॑ saM॒jitaM॒ dhanA॑nAm || zunaM huvema maghavAnamindramasminbhare nRtamaM vAjasAtau | zRNvantamugramUtaye samatsu ghnantaM vRtrANi saMjitaM dhanAnAm ||

hk transliteration