Rig Veda

Progress:36.6%

पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि॑र्णि॒क्स्वा॑हुतः । अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ॥ पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः । अग्निर्यज्ञस्य हव्यवाट् ॥

sanskrit

Agni, the bright-shining, the immortal, the cleanser with clarified butter, the fitly-involved, the bearer of the oblation in the sacrifice.

english translation

pR॒thu॒pAjA॒ ama॑rtyo ghR॒tani॑rNi॒ksvA॑hutaH | a॒gnirya॒jJasya॑ havya॒vAT || pRthupAjA amartyo ghRtanirNiksvAhutaH | agniryajJasya havyavAT ||

hk transliteration