Rig Veda

Progress:34.0%

अ॒ग्निर्द्यावा॑पृथि॒वी वि॒श्वज॑न्ये॒ आ भा॑ति दे॒वी अ॒मृते॒ अमू॑रः । क्षय॒न्वाजै॑: पुरुश्च॒न्द्रो नमो॑भिः ॥ अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः । क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः ॥

sanskrit

Agni, the unbewildered, the ruler (of the world), the radiant, associated with vigour and food, illumines the divine immortal parents of all things, heaven and earth.

english translation

a॒gnirdyAvA॑pRthi॒vI vi॒zvaja॑nye॒ A bhA॑ti de॒vI a॒mRte॒ amU॑raH | kSaya॒nvAjai॑: puruzca॒ndro namo॑bhiH || agnirdyAvApRthivI vizvajanye A bhAti devI amRte amUraH | kSayanvAjaiH puruzcandro namobhiH ||

hk transliteration