Rig Veda

Progress:27.7%

अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः । त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥ अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः । त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥

sanskrit

Jātavedas, we venerate you, glorifying the brilliant, beautiful, adorable Agni; the gods have made you their messenger, the disinterested bearer of oblations, the centre of ambrosia.

english translation

a॒gniM su॑dI॒tiM su॒dRzaM॑ gR॒Nanto॑ nama॒syAma॒stveDyaM॑ jAtavedaH | tvAM dU॒tama॑ra॒tiM ha॑vya॒vAhaM॑ de॒vA a॑kRNvanna॒mRta॑sya॒ nAbhi॑m || agniM sudItiM sudRzaM gRNanto namasyAmastveDyaM jAtavedaH | tvAM dUtamaratiM havyavAhaM devA akRNvannamRtasya nAbhim ||

hk transliteration