Rig Veda

Progress:25.9%

प्र पी॑पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे॑ । दे॒वेभि॑र्देव सु॒रुचा॑ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ॥ प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे । देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥

sanskrit

Be propitious, showerer (of benefits); grant (abundant) food, Agni; (make) heaven and earth yield us milk; divine (Agni), associated with the gods, shining with bright radiance, let not the ill-will of any mortal prevail against us.

english translation

pra pI॑paya vRSabha॒ jinva॒ vAjA॒nagne॒ tvaM roda॑sI naH su॒doghe॑ | de॒vebhi॑rdeva su॒rucA॑ rucA॒no mA no॒ marta॑sya durma॒tiH pari॑ SThAt || pra pIpaya vRSabha jinva vAjAnagne tvaM rodasI naH sudoghe | devebhirdeva surucA rucAno mA no martasya durmatiH pari SThAt ||

hk transliteration

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

sanskrit

Grant, Agni, to the offerer of the oblation, earth the giver of cattle the means of many sacred rites, such that it may long endure; may there be to us sons and grandsons, and may your favour, Agni, be productive of good to us.

english translation

iLA॑magne puru॒daMsaM॑ sa॒niM goH za॑zvatta॒maM hava॑mAnAya sAdha | syAnna॑: sU॒nustana॑yo vi॒jAvAgne॒ sA te॑ suma॒tirbhU॑tva॒sme || iLAmagne purudaMsaM saniM goH zazvattamaM havamAnAya sAdha | syAnnaH sUnustanayo vijAvAgne sA te sumatirbhUtvasme ||

hk transliteration