Rig Veda

Progress:24.3%

द्रव॑तां त उ॒षसा॑ वा॒जय॑न्ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ । यत्सी॑म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे॑व तस्थतुर्दुरो॒णे ॥ द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ । यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥

sanskrit

May the good-bestowing day and night hasten to you while you, Agni meet them on the paths of the wind; since (the priests) ever worship you preceding (them) with oblations, whilst they (united) like the pole (and the yoke of a wagon), abide successively in our dwelling.

english translation

drava॑tAM ta u॒SasA॑ vA॒jaya॑ntI॒ agne॒ vAta॑sya pa॒thyA॑bhi॒raccha॑ | yatsI॑ma॒Jjanti॑ pU॒rvyaM ha॒virbhi॒rA va॒ndhure॑va tasthaturduro॒Ne || dravatAM ta uSasA vAjayantI agne vAtasya pathyAbhiraccha | yatsImaJjanti pUrvyaM havirbhirA vandhureva tasthaturduroNe ||

hk transliteration