Rig Veda

Progress:24.0%

आ होता॑ म॒न्द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑म॒: स वे॒धाः । वि॒द्युद्र॑थ॒: सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥ आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः । विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥

sanskrit

The invoker (of the gods), the exhilarator (of his worshippers), the true, the offerer of sacrifice, the most wise, the creator, is present at our sacred rites. Agni, the son of strength, whose chariot is the lightning, whose hair is flame, manifests his glory on the earth.

english translation

A hotA॑ ma॒ndro vi॒dathA॑nyasthAtsa॒tyo yajvA॑ ka॒vita॑ma॒: sa ve॒dhAH | vi॒dyudra॑tha॒: saha॑saspu॒tro a॒gniH zo॒ciSke॑zaH pRthi॒vyAM pAjo॑ azret || A hotA mandro vidathAnyasthAtsatyo yajvA kavitamaH sa vedhAH | vidyudrathaH sahasasputro agniH zociSkezaH pRthivyAM pAjo azret ||

hk transliteration