Rig Veda

Progress:22.2%

इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा ॥ इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ॥

sanskrit

Indra and Agni, with one united effort you over-threw ninety cities ruled over by (your) foes.

english translation

indrA॑gnI nava॒tiM puro॑ dA॒sapa॑tnIradhUnutam | sA॒kameke॑na॒ karma॑NA || indrAgnI navatiM puro dAsapatnIradhUnutam | sAkamekena karmaNA ||

hk transliteration

इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तय॑: । ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥ इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या अनु ॥

sanskrit

Indra and Agni the pious ministers, are present at our holy rite, according to the wave of worship.

english translation

indrA॑gnI॒ apa॑sa॒sparyupa॒ pra ya॑nti dhI॒taya॑: | R॒tasya॑ pa॒thyA॒3॒॑ anu॑ || indrAgnI apasasparyupa pra yanti dhItayaH | Rtasya pathyA anu ||

hk transliteration

इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च । यु॒वोर॒प्तूर्यं॑ हि॒तम् ॥ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च । युवोरप्तूर्यं हितम् ॥

sanskrit

Indra and Agni, in you, vigour and food are abiding together, and therefore in you is deposited the dispensing of water.

english translation

indrA॑gnI tavi॒SANi॑ vAM sa॒dhasthA॑ni॒ prayAM॑si ca | yu॒vora॒ptUryaM॑ hi॒tam || indrAgnI taviSANi vAM sadhasthAni prayAMsi ca | yuvoraptUryaM hitam ||

hk transliteration

इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः । तद्वां॑ चेति॒ प्र वी॒र्य॑म् ॥ इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ॥

sanskrit

Indra and Agni, illuminators of heaven, be ever graced (with victory) in battles, for such your prowess proclaims.

english translation

indrA॑gnI roca॒nA di॒vaH pari॒ vAje॑Su bhUSathaH | tadvAM॑ ceti॒ pra vI॒rya॑m || indrAgnI rocanA divaH pari vAjeSu bhUSathaH | tadvAM ceti pra vIryam ||

hk transliteration