Rig Veda

Progress:19.1%

उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म । कृ॒धि क्षु॒मन्तं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥ उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म । कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥

sanskrit

Beautiful Agni, the two dwelling-plural ces (heaven and earth) of you, who are born day by day, never perish; confer upon him who praises you (abundant) food, and make him the master of riches, (supporting) virtuous offering.

english translation

u॒bhayaM॑ te॒ na kSI॑yate vasa॒vyaM॑ di॒vedi॑ve॒ jAya॑mAnasya dasma | kR॒dhi kSu॒mantaM॑ jari॒tAra॑magne kR॒dhi patiM॑ svapa॒tyasya॑ rA॒yaH || ubhayaM te na kSIyate vasavyaM divedive jAyamAnasya dasma | kRdhi kSumantaM jaritAramagne kRdhi patiM svapatyasya rAyaH ||

hk transliteration