Rig Veda

Progress:18.9%

अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राध॑: । त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥ अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः । त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥

sanskrit

Agni, who are the chief of sacrificers, worship (the gods) with the oblation, and earnestly commend to them the (sacrificial) food that is to be given (them); for you, indeed, are the soverign lord of riches; you are the appreciator of our pious prayer.

english translation

agne॒ yaja॑sva ha॒viSA॒ yajI॑yAJchru॒STI de॒SNama॒bhi gR॑NIhi॒ rAdha॑: | tvaM hyasi॑ rayi॒patI॑ rayI॒NAM tvaM zu॒krasya॒ vaca॑so ma॒notA॑ || agne yajasva haviSA yajIyAJchruSTI deSNamabhi gRNIhi rAdhaH | tvaM hyasi rayipatI rayINAM tvaM zukrasya vacaso manotA ||

hk transliteration