Rig Veda

Progress:95.8%

ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् । धिष्ण्या॑ वरिवो॒विद॑म् ॥ ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् । धिष्ण्या वरिवोविदम् ॥

Resolute Aśvins, bring to us riches of various sorts, and wealth begetting wealth.

english translation

tA na॒ A vo॑LhamazvinA ra॒yiM pi॒zaGga॑saMdRzam । dhiSNyA॑ varivo॒vida॑m ॥ tA na A voLhamazvinA rayiM pizaGgasaMdRzam । dhiSNyA varivovidam ॥

hk transliteration by Sanscript