Rig Veda

Progress:82.3%

सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्य॑: पृणन्ति । तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒राप॑: ॥ समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥

sanskrit

Some waters collect together (from the rain); others, (already collected on earth), unite with them; as rivers, they flow together to propitiate the ocean-fire; the pure waters are gathered round the pure and brilliant grandsons of the waters.

english translation

sama॒nyA yantyupa॑ yantya॒nyAH sa॑mA॒namU॒rvaM na॒dya॑: pRNanti | tamU॒ zuciM॒ zuca॑yo dIdi॒vAMsa॑ma॒pAM napA॑taM॒ pari॑ tasthu॒rApa॑: || samanyA yantyupa yantyanyAH samAnamUrvaM nadyaH pRNanti | tamU zuciM zucayo dIdivAMsamapAM napAtaM pari tasthurApaH ||

hk transliteration