Rig Veda

Progress:76.0%

उन्मा॑ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानम् । घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥ उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् । घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥

sanskrit

May the showerer of benefits, the lord of the Maruts, gratify me his suppliant with invogorating food; may I, free from sin, so propitiate Rudra, that I may attain to his felicity, as a man, distressed by heat, (finds relief) in the shade.

english translation

unmA॑ mamanda vRSa॒bho ma॒rutvA॒ntvakSI॑yasA॒ vaya॑sA॒ nAdha॑mAnam | ghRNI॑va cchA॒yAma॑ra॒pA a॑zI॒yA vi॑vAseyaM ru॒drasya॑ su॒mnam || unmA mamanda vRSabho marutvAntvakSIyasA vayasA nAdhamAnam | ghRNIva cchAyAmarapA azIyA vivAseyaM rudrasya sumnam ||

hk transliteration

क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः । अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥ क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः । अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥

sanskrit

Where, Rudra, is your joy-dispending hand, which is the healer and delighter (of all); showerer (of benefits), who are the dispeller of sins of the gods, quickly have compassion upon me.

english translation

kva1॒॑ sya te॑ rudra mRLa॒yAku॒rhasto॒ yo asti॑ bheSa॒jo jalA॑SaH | a॒pa॒bha॒rtA rapa॑so॒ daivya॑syA॒bhI nu mA॑ vRSabha cakSamIthAH || kva sya te rudra mRLayAkurhasto yo asti bheSajo jalASaH | apabhartA rapaso daivyasyAbhI nu mA vRSabha cakSamIthAH ||

hk transliteration

प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि । न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥ प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि । नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥

sanskrit

I address infinite and earnest praise to the showerer (of benefits), the cherisher (of all), the white-complexioned; adore the consumer (of sin), with prostrations; we glorify the illustrious name of Rudra.

english translation

pra ba॒bhrave॑ vRSa॒bhAya॑ zvitI॒ce ma॒ho ma॒hIM su॑STu॒timI॑rayAmi | na॒ma॒syA ka॑lmalI॒kinaM॒ namo॑bhirgRNI॒masi॑ tve॒SaM ru॒drasya॒ nAma॑ || pra babhrave vRSabhAya zvitIce maho mahIM suSTutimIrayAmi | namasyA kalmalIkinaM namobhirgRNImasi tveSaM rudrasya nAma ||

hk transliteration

स्थि॒रेभि॒रङ्गै॑: पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभि॑: पिपिशे॒ हिर॑ण्यैः । ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ॥ स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः । ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥

sanskrit

(Firm) with strong limbs, assuming many forms fierce, and tawny-coloured, he shines with brilliant golden ornaments; vigour is inseparable from Rudra, the supreme ruler and lord of this world.

english translation

sthi॒rebhi॒raGgai॑: puru॒rUpa॑ u॒gro ba॒bhruH zu॒krebhi॑: pipize॒ hira॑NyaiH | IzA॑nAda॒sya bhuva॑nasya॒ bhUre॒rna vA u॑ yoSadru॒drAda॑su॒rya॑m || sthirebhiraGgaiH pururUpa ugro babhruH zukrebhiH pipize hiraNyaiH | IzAnAdasya bhuvanasya bhUrerna vA u yoSadrudrAdasuryam ||

hk transliteration

अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् । अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥ अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥

sanskrit

Worthy (of reverence), you bear arrows and a bow; worthy (of praise), you wear an adorable and omniform necklace; worthy (of adoration), you preseve all this vast universe; there is no one more powerful than you.

english translation

arha॑nbibharSi॒ sAya॑kAni॒ dhanvArha॑nni॒SkaM ya॑ja॒taM vi॒zvarU॑pam | arha॑nni॒daM da॑yase॒ vizva॒mabhvaM॒ na vA ojI॑yo rudra॒ tvada॑sti || arhanbibharSi sAyakAni dhanvArhanniSkaM yajataM vizvarUpam | arhannidaM dayase vizvamabhvaM na vA ojIyo rudra tvadasti ||

hk transliteration