Rig Veda

Progress:55.5%

अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् । तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण॑म् ॥ अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् । तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥

sanskrit

That stone-like, solid, down-hanging, water-laden (cloud), which Brahmaṇaspati has with his strength divided, the universal solar rays have drunk up; but they have again shed together the showering and water-spreading (rain).

english translation

azmA॑syamava॒taM brahma॑Na॒spati॒rmadhu॑dhArama॒bhi yamoja॒sAtR॑Nat | tame॒va vizve॑ papire sva॒rdRzo॑ ba॒hu sA॒kaM si॑sicu॒rutsa॑mu॒driNa॑m || azmAsyamavataM brahmaNaspatirmadhudhAramabhi yamojasAtRNat | tameva vizve papire svardRzo bahu sAkaM sisicurutsamudriNam ||

hk transliteration