Rig Veda

Progress:45.0%

स र॑न्धयत्स॒दिव॒: सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य । दिवो॑दासाय नव॒तिं च॒ नवेन्द्र॒: पुरो॒ व्यै॑र॒च्छम्ब॑रस्य ॥ स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय । दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥

sanskrit

The radiant Indra subjected to Kutsa, his charioteer, (the asuras), Śuṣṇa, Aśuṣa, and Kuyava; and, for the sake of Divodāsa, demolished the ninety and nine cities of Śambara.

english translation

sa ra॑ndhayatsa॒diva॒: sAra॑thaye॒ zuSNa॑ma॒zuSaM॒ kuya॑vaM॒ kutsA॑ya | divo॑dAsAya nava॒tiM ca॒ navendra॒: puro॒ vyai॑ra॒cchamba॑rasya || sa randhayatsadivaH sArathaye zuSNamazuSaM kuyavaM kutsAya | divodAsAya navatiM ca navendraH puro vyairacchambarasya ||

hk transliteration

ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जय॑न्तः । अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥ एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः । अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥

sanskrit

Through desire of food, Indra, we, contributing to your vigour, spontaneously address to you (our) praise; secure of you, may we rely upon your friendship; hurl your thunderbolt against the godless Pīyu.

english translation

e॒vA ta॑ indro॒catha॑mahema zrava॒syA na tmanA॑ vA॒jaya॑ntaH | a॒zyAma॒ tatsApta॑mAzuSA॒NA na॒namo॒ vadha॒rade॑vasya pI॒yoH || evA ta indrocathamahema zravasyA na tmanA vAjayantaH | azyAma tatsAptamAzuSANA nanamo vadharadevasya pIyoH ||

hk transliteration

ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः । ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥ एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः । ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥

sanskrit

They are the same as the Grtsamadas, the brave Manmavasyavas, who do not take the winds. O Indra, you are the newest of the Brahmans, and you are the best of the best. They are the same as the Gṛtsamada, the brave Manmavasyava, and they do not take the winds. O Indra, you are the best of the brāhmaṇas.

english translation

e॒vA te॑ gRtsama॒dAH zU॑ra॒ manmA॑va॒syavo॒ na va॒yunA॑ni takSuH | bra॒hma॒Nyanta॑ indra te॒ navI॑ya॒ iSa॒mUrjaM॑ sukSi॒tiM su॒mnama॑zyuH || evA te gRtsamadAH zUra manmAvasyavo na vayunAni takSuH | brahmaNyanta indra te navIya iSamUrjaM sukSitiM sumnamazyuH ||

hk transliteration

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

sanskrit

That opulent donation which proceeds, Indra, from you, assuredly bestows upon him who praises you, the boon (that he desires); grant it to us yor adorers; do not you, who are the object of adoration, disregard our prayers; so that, blessed with worthy descendants, we may glorify you in this sacrifice.

english translation

nU॒naM sA te॒ prati॒ varaM॑ jari॒tre du॑hI॒yadi॑ndra॒ dakSi॑NA ma॒ghonI॑ | zikSA॑ sto॒tRbhyo॒ mAti॑ dha॒gbhago॑ no bR॒hadva॑dema vi॒dathe॑ su॒vIrA॑: || nUnaM sA te prati varaM jaritre duhIyadindra dakSiNA maghonI | zikSA stotRbhyo mAti dhagbhago no bRhadvadema vidathe suvIrAH ||

hk transliteration