Rig Veda

Progress:43.1%

मम॒ ब्रह्मे॑न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य । पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥ मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य । पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ॥

sanskrit

Come hither, Indra, (having heard) my prayer; yoke your two universal steeds to the pole of your chariot; you have been the object of invocation in many ways by many (worshippers), but now, hero, be exhilarated in this (our) sacrifice.

english translation

mama॒ brahme॑ndra yA॒hyacchA॒ vizvA॒ harI॑ dhu॒ri dhi॑SvA॒ ratha॑sya | pu॒ru॒trA hi vi॒havyo॑ ba॒bhUthA॒smiJchU॑ra॒ sava॑ne mAdayasva || mama brahmendra yAhyacchA vizvA harI dhuri dhiSvA rathasya | purutrA hi vihavyo babhUthAsmiJchUra savane mAdayasva ||

hk transliteration