Rig Veda

Progress:39.6%

तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते । विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥ तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते । विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥

sanskrit

Address, worshippers, after the manner of Aṅgiras, a new (hymn) to that Indra, whose withering (energies) were developed of old; who, in the exhilaration of the Soma, forced open the obstructed and solid clouds.

english translation

tada॑smai॒ navya॑maGgira॒svada॑rcata॒ zuSmA॒ yada॑sya pra॒tnatho॒dIra॑te | vizvA॒ yadgo॒trA saha॑sA॒ parI॑vRtA॒ made॒ soma॑sya dRMhi॒tAnyaira॑yat || tadasmai navyamaGgirasvadarcata zuSmA yadasya pratnathodIrate | vizvA yadgotrA sahasA parIvRtA made somasya dRMhitAnyairayat ||

hk transliteration