Rig Veda

Progress:36.4%

सोद॑ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षस॒: सं पि॑पेष । अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष । अजवसो जविनीभिर्विवृश्चन्त्सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

By his great power he turned the Sindhu towards the north; with his thunderbolt he ground to pieces the wagon of the dawn, scattering the tardy enemy with his swift forces; in the exhilaration of the Soma, Indra has done these (deeds).

english translation

soda॑JcaM॒ sindhu॑mariNAnmahi॒tvA vajre॒NAna॑ u॒Sasa॒: saM pi॑peSa | a॒ja॒vaso॑ ja॒vinI॑bhirvivR॒zcantsoma॑sya॒ tA mada॒ indra॑zcakAra || sodaJcaM sindhumariNAnmahitvA vajreNAna uSasaH saM pipeSa | ajavaso javinIbhirvivRzcantsomasya tA mada indrazcakAra ||

hk transliteration

स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् । प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् । प्रति श्रोणः स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

Conscious of the disappearance of the damsels, the (ṛṣi) Parivṛj, becoming manifest, stood up; the lame man overtook (them), the blind man beheld (them); in the exhilaration of the Soma, Indra has done these (deeds).

english translation

sa vi॒dvA~ a॑pago॒haM ka॒nInA॑mA॒virbhava॒nnuda॑tiSThatparA॒vRk | prati॑ zro॒NaH sthA॒dvya1॒॑naga॑caSTa॒ soma॑sya॒ tA mada॒ indra॑zcakAra || sa vidvA~ apagohaM kanInAmAvirbhavannudatiSThatparAvRk | prati zroNaH sthAdvyanagacaSTa somasya tA mada indrazcakAra ||

hk transliteration

भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् । रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् । रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

Praised by the Aṅgirasas, he destroyed Bala; he forced upon the firm shut (doors) of the mountain; he broke down their artificial defences; in the exhilaration of the Soma, Indra has done these (deeds).

english translation

bhi॒nadva॒lamaGgi॑robhirgRNA॒no vi parva॑tasya dRMhi॒tAnyai॑rat | ri॒NagrodhAM॑si kR॒trimA॑NyeSAM॒ soma॑sya॒ tA mada॒ indra॑zcakAra || bhinadvalamaGgirobhirgRNAno vi parvatasya dRMhitAnyairat | riNagrodhAMsi kRtrimANyeSAM somasya tA mada indrazcakAra ||

hk transliteration

स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः । र॒म्भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः । रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

You have slain the Dasyus Cumuri and Dhuni, having cast them into (profound) sleep; you have protected Dabhīti, while his chamberlain gained in that (contest) the gold (of the asuras); in the exhilaration of the Soma, Indra has done these (deeds).

english translation

svapne॑nA॒bhyupyA॒ cumu॑riM॒ dhuniM॑ ca ja॒ghantha॒ dasyuM॒ pra da॒bhIti॑mAvaH | ra॒mbhI ci॒datra॑ vivide॒ hira॑NyaM॒ soma॑sya॒ tA mada॒ indra॑zcakAra || svapnenAbhyupyA cumuriM dhuniM ca jaghantha dasyuM pra dabhItimAvaH | rambhI cidatra vivide hiraNyaM somasya tA mada indrazcakAra ||

hk transliteration

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदि॑न्द्र॒ दक्षि॑णा म॒घोनी॑ । शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

sanskrit

That opulent donation which proceeds, Indra, from you, assuredly bestows upon him who praises you the boon (that he desires); grant it to (us) your adorers; do not you, who are the object of adoration, disregard our prayers; so that, blessed with worthy descendants, we may glorify you at this sacrifice.

english translation

nU॒naM sA te॒ prati॒ varaM॑ jari॒tre du॑hI॒yadi॑ndra॒ dakSi॑NA ma॒ghonI॑ | zikSA॑ sto॒tRbhyo॒ mAti॑ dha॒gbhago॑ no bR॒hadva॑dema vi॒dathe॑ su॒vIrA॑: || nUnaM sA te prati varaM jaritre duhIyadindra dakSiNA maghonI | zikSA stotRbhyo mAti dhagbhago no bRhadvadema vidathe suvIrAH ||

hk transliteration