Rig Veda

Progress:35.2%

प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् । त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो॑ जघान ॥ प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् । त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान ॥

sanskrit

Verily, I proclaim the great and authentic deeds of the mighty and true (Indra); of him who drank the effused Soma at the Trikadruka rites, and in his exhilaration slew Ahi.

english translation

pra ghA॒ nva॑sya maha॒to ma॒hAni॑ sa॒tyA sa॒tyasya॒ kara॑NAni vocam | trika॑drukeSvapibatsu॒tasyA॒sya made॒ ahi॒mindro॑ jaghAna || pra ghA nvasya mahato mahAni satyA satyasya karaNAni vocam | trikadrukeSvapibatsutasyAsya made ahimindro jaghAna ||

hk transliteration

अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् । स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् । स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

Who fixed the heaven in unsupported (space) and filled the spacious firmament, and heaven and earth, (with light); he it is who has upheld, and has made the earth renowned; in the exhilaration of the Soma, Indra has done these (deeds).

english translation

a॒vaM॒ze dyAma॑stabhAyadbR॒hanta॒mA roda॑sI apRNada॒ntari॑kSam | sa dhA॑rayatpRthi॒vIM pa॒pratha॑cca॒ soma॑sya॒ tA mada॒ indra॑zcakAra || avaMze dyAmastabhAyadbRhantamA rodasI apRNadantarikSam | sa dhArayatpRthivIM paprathacca somasya tA mada indrazcakAra ||

hk transliteration

सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीना॑म् । वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् । वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

(He it is) who has measured the eastern (quarters) with measures like a chamber; who has dug with the thunderbolt the beds of the rivers, and has easily sent them forth by long-continued paths; in the exhilaration of the Soma, Indra has done these (deeds).

english translation

sadme॑va॒ prAco॒ vi mi॑mAya॒ mAnai॒rvajre॑Na॒ khAnya॑tRNanna॒dInA॑m | vRthA॑sRjatpa॒thibhi॑rdIrghayA॒thaiH soma॑sya॒ tA mada॒ indra॑zcakAra || sadmeva prAco vi mimAya mAnairvajreNa khAnyatRNannadInAm | vRthAsRjatpathibhirdIrghayAthaiH somasya tA mada indrazcakAra ||

hk transliteration

स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ । सं गोभि॒रश्वै॑रसृज॒द्रथे॑भि॒: सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ । सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

Encountering the (asuras), carrying off Dabhiti, he burnt all their weapons in a kindled fire, and enriched (the prince) with their cattle, their horses and their chariots; in the exhilaration of the Soma, Indra has done these (deeds).

english translation

sa pra॑vo॒LhRRnpa॑ri॒gatyA॑ da॒bhIte॒rvizva॑madhA॒gAyu॑dhami॒ddhe a॒gnau | saM gobhi॒razvai॑rasRja॒drathe॑bhi॒: soma॑sya॒ tA mada॒ indra॑zcakAra || sa pravoLhRRnparigatyA dabhItervizvamadhAgAyudhamiddhe agnau | saM gobhirazvairasRjadrathebhiH somasya tA mada indrazcakAra ||

hk transliteration

स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति । त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थु॒: सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥ स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति । त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥

sanskrit

He tranquilized this great river, (so that it) might be crossed; he conveyed across it in safety (the sages) who had been unable to pass over it, and who, having crossed, proceeded to realize the wealthy they sought; in the exhilaration of the Soma, Indra has done these (deeds).

english translation

sa IM॑ ma॒hIM dhuni॒meto॑raramNA॒tso a॑snA॒tRRna॑pArayatsva॒sti | ta u॒tsnAya॑ ra॒yima॒bhi pra ta॑sthu॒: soma॑sya॒ tA mada॒ indra॑zcakAra || sa IM mahIM dhunimetoraramNAtso asnAtRRnapArayatsvasti | ta utsnAya rayimabhi pra tasthuH somasya tA mada indrazcakAra ||

hk transliteration