Rig Veda

Progress:29.4%

ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते । तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म् ॥ ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते । तदाहना अभवत्पिप्युषी पयोंऽशोः पीयूषं प्रथमं तदुक्थ्यम् ॥

sanskrit

The season (of the rains) is the parent (of the Soma), which, as soon as born of her, enters into the waters in which it grows; thence it is fit for expression, as concentrating (the essence of the) water, and the juice of the Soma is especially to be praised (as the libation proper for Indra).

english translation

R॒turjani॑trI॒ tasyA॑ a॒paspari॑ ma॒kSU jA॒ta Avi॑za॒dyAsu॒ vardha॑te | tadA॑ha॒nA a॑bhavatpi॒pyuSI॒ payoM॒'zoH pI॒yUSaM॑ pratha॒maM tadu॒kthya॑m || RturjanitrI tasyA apaspari makSU jAta AvizadyAsu vardhate | tadAhanA abhavatpipyuSI payoM'zoH pIyUSaM prathamaM tadukthyam ||

hk transliteration