Rig Veda

Progress:27.3%

यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः । यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्र॑: ॥ यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः । यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥

sanskrit

He, under whose control are horses and cattle, and villages, and all chariots; he who gave birth to the sun and to the dawn; and who is the leader of the waters; he, men, is Indra.

english translation

yasyAzvA॑saH pra॒dizi॒ yasya॒ gAvo॒ yasya॒ grAmA॒ yasya॒ vizve॒ rathA॑saH | yaH sUryaM॒ ya u॒SasaM॑ ja॒jAna॒ yo a॒pAM ne॒tA sa ja॑nAsa॒ indra॑: || yasyAzvAsaH pradizi yasya gAvo yasya grAmA yasya vizve rathAsaH | yaH sUryaM ya uSasaM jajAna yo apAM netA sa janAsa indraH ||

hk transliteration