Rig Veda

Progress:26.1%

यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् । यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्र॑: ॥ यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् । यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥

sanskrit

He, who fixed firm the moving earth; who tranquilized the incensed mountains; who spread the spacious firmament; who consolidated the heaven; he, men, is Indra.

english translation

yaH pR॑thi॒vIM vyatha॑mAnA॒madRM॑ha॒dyaH parva॑tA॒npraku॑pitA~॒ ara॑mNAt | yo a॒ntari॑kSaM vima॒me varI॑yo॒ yo dyAmasta॑bhnA॒tsa ja॑nAsa॒ indra॑: || yaH pRthivIM vyathamAnAmadRMhadyaH parvatAnprakupitA~ aramNAt | yo antarikSaM vimame varIyo yo dyAmastabhnAtsa janAsa indraH ||

hk transliteration