Rig Veda

Progress:2.3%

त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॒॑स्त्वं वाज॑स्य क्षु॒मतो॑ रा॒य ई॑शिषे । त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनि॑: ॥ त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे । त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥

sanskrit

You, Agni, are (ever) resplendent, and are to be glorified when present; you are lord over all renowned food and riches; you shine brightly, and you consume (the oblation) for him who offers it; you are the especial accomplisher of the sacrifice, and bestower (of its rewards).

english translation

tvama॑gna R॒bhurA॒ke na॑ma॒sya1॒॑stvaM vAja॑sya kSu॒mato॑ rA॒ya I॑ziSe | tvaM vi bhA॒syanu॑ dakSi dA॒vane॒ tvaM vi॒zikSu॑rasi ya॒jJamA॒tani॑: || tvamagna RbhurAke namasyastvaM vAjasya kSumato rAya IziSe | tvaM vi bhAsyanu dakSi dAvane tvaM vizikSurasi yajJamAtaniH ||

hk transliteration