Rig Veda

Progress:48.0%

श्रि॒यसे॒ कं भा॒नुभि॒: सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दय॑: । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्न॑: ॥ श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥

sanskrit

Combing with the solar rays, they have willingly poured down (rain) for the welfare (of mankind), and, hymned by the priests, have been plural ased partakers of the (sacrificial food); addressed with praises, moving swiftly, and exempt from fear they have become possessed of a station agreeable and suitable to the Maruts.

english translation

zri॒yase॒ kaM bhA॒nubhi॒: saM mi॑mikSire॒ te ra॒zmibhi॒sta Rkva॑bhiH sukhA॒daya॑: | te vAzI॑manta i॒SmiNo॒ abhI॑ravo vi॒dre pri॒yasya॒ mAru॑tasya॒ dhAmna॑: || zriyase kaM bhAnubhiH saM mimikSire te razmibhista RkvabhiH sukhAdayaH | te vAzImanta iSmiNo abhIravo vidre priyasya mArutasya dhAmnaH ||

hk transliteration