Rig Veda

Progress:44.0%

इन्द्रो॑ वृ॒त्रस्य॒ दोध॑त॒: सानुं॒ वज्रे॑ण हीळि॒तः । अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा॑य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य॑म् ॥ इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः । अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥

sanskrit

Indignant Indra, encountering him, has struck with his bolt the jaw of the trembling Vṛtra, setting the waters free to flow, and manifesting his own soverignty.

english translation

indro॑ vR॒trasya॒ dodha॑ta॒: sAnuM॒ vajre॑Na hILi॒taH | a॒bhi॒kramyAva॑ jighnate॒'paH sarmA॑ya co॒daya॒nnarca॒nnanu॑ sva॒rAjya॑m || indro vRtrasya dodhataH sAnuM vajreNa hILitaH | abhikramyAva jighnate'paH sarmAya codayannarcannanu svarAjyam ||

hk transliteration