Rig Veda

Progress:9.1%

सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासिषम् ॥ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥

sanskrit

I solicit understanding from Sadasaspati (= Agni, protector of the assembly), the wonderful, the friend of Indra, the desirable, the bountiful.

english translation

sada॑sa॒spati॒madbhu॑taM pri॒yamindra॑sya॒ kAmya॑m | sa॒niM me॒dhAma॑yAsiSam || sadasaspatimadbhutaM priyamindrasya kAmyam | saniM medhAmayAsiSam ||

hk transliteration

यस्मा॑दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न । स धी॒नां योग॑मिन्वति ॥ यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन । स धीनां योगमिन्वति ॥

sanskrit

Without whose aid the sacrifice even of the wise is not perfected; he pervades the association of our thoughts (or, the object of our pious acts; dhī = buddhi, understanding or karma).

english translation

yasmA॑dR॒te na sidhya॑ti ya॒jJo vi॑pa॒zcita॑zca॒na | sa dhI॒nAM yoga॑minvati || yasmAdRte na sidhyati yajJo vipazcitazcana | sa dhInAM yogaminvati ||

hk transliteration

आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं॑ कृणोत्यध्व॒रम् । होत्रा॑ दे॒वेषु॑ गच्छति ॥ आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् । होत्रा देवेषु गच्छति ॥

sanskrit

He rewrds the presenter of the oblation; he brings the sacrifice to its conclusion; (through him) our invocation reaches the gods.

english translation

AdR॑dhnoti ha॒viSkR॑tiM॒ prAJcaM॑ kRNotyadhva॒ram | hotrA॑ de॒veSu॑ gacchati || AdRdhnoti haviSkRtiM prAJcaM kRNotyadhvaram | hotrA deveSu gacchati ||

hk transliteration

नरा॒शंसं॑ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् । दि॒वो न सद्म॑मखसम् ॥ नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् । दिवो न सद्ममखसम् ॥

sanskrit

I have beheld Nārāśaṃsa (i.e. Agni or the person nified yajña or sacrifice at which men praise the gods), the most resolute, the most renowned, and radiant as the heavens.

english translation

narA॒zaMsaM॑ su॒dhRSTa॑ma॒mapa॑zyaM sa॒pratha॑stamam | di॒vo na sadma॑makhasam || narAzaMsaM sudhRSTamamapazyaM saprathastamam | divo na sadmamakhasam ||

hk transliteration