Rig Veda

Progress:93.2%

यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ । तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ । तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥

sanskrit

Inasmuch Indra, as you have been the (giver of) happiness to your ancient encomiasts, like water to one who is thirsty, therefore I constantly repeat this your praise, that I may thence obtain food, strength and long life.

english translation

yathA॒ pUrve॑bhyo jari॒tRbhya॑ indra॒ maya॑ i॒vApo॒ na tRSya॑te ba॒bhUtha॑ | tAmanu॑ tvA ni॒vidaM॑ johavImi vi॒dyAme॒SaM vR॒janaM॑ jI॒radA॑num || yathA pUrvebhyo jaritRbhya indra maya ivApo na tRSyate babhUtha | tAmanu tvA nividaM johavImi vidyAmeSaM vRjanaM jIradAnum ||

hk transliteration