Rig Veda

Progress:8.6%

तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि । स्यादु॒त प्र॒रेच॑नम् ॥ तयोरिदवसा वयं सनेम नि च धीमहि । स्यादुत प्ररेचनम् ॥

sanskrit

Through their protection, we enjoy (riches) and heap them up, and still there is abundance.

english translation

tayo॒ridava॑sA va॒yaM sa॒nema॒ ni ca॑ dhImahi | syAdu॒ta pra॒reca॑nam || tayoridavasA vayaM sanema ni ca dhImahi | syAduta prarecanam ||

hk transliteration

इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से । अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥ इन्द्रावरुण वामहं हुवे चित्राय राधसे । अस्मान्त्सु जिग्युषस्कृतम् ॥

sanskrit

I invoke you both, Indra and Varuṇa, quickly bestow happiness upon us, for our minds are devoted to you both.

english translation

indrA॑varuNa vAma॒haM hu॒ve ci॒trAya॒ rAdha॑se | a॒smAntsu ji॒gyuSa॑skRtam || indrAvaruNa vAmahaM huve citrAya rAdhase | asmAntsu jigyuSaskRtam ||

hk transliteration

इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा । अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥ इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा । अस्मभ्यं शर्म यच्छतम् ॥

sanskrit

Indra and Varuṇa, quickly bestow happiness upon us, for our minds are devoted to you both.

english translation

indrA॑varuNa॒ nU nu vAM॒ siSA॑santISu dhI॒SvA | a॒smabhyaM॒ zarma॑ yacchatam || indrAvaruNa nU nu vAM siSAsantISu dhISvA | asmabhyaM zarma yacchatam ||

hk transliteration

प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे । यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥ प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे । यामृधाथे सधस्तुतिम् ॥

sanskrit

May the earnest priase which I offer to Indra and Varuṇa reach you both--that conjoint praise which you (accepting), dignify.

english translation

pra vA॑maznotu suSTu॒tirindrA॑varuNa॒ yAM hu॒ve | yAmR॒dhAthe॑ sa॒dhastu॑tim || pra vAmaznotu suSTutirindrAvaruNa yAM huve | yAmRdhAthe sadhastutim ||

hk transliteration