Rig Veda

Progress:67.2%

श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् । आक्षी शु॑भस्पती॒ दन् ॥ श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् । आक्षी शुभस्पती दन् ॥

sanskrit

Hear the song of the stumbling (blind man), for verily, Aśvins, I glorify you, recovering my eyes (through you), who are protectors of good works.

english translation

zru॒taM gA॑ya॒traM taka॑vAnasyA॒haM ci॒ddhi ri॒rebhA॑zvinA vAm | AkSI zu॑bhaspatI॒ dan || zrutaM gAyatraM takavAnasyAhaM ciddhi rirebhAzvinA vAm | AkSI zubhaspatI dan ||

hk transliteration

यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् । ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥ युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् । ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥

sanskrit

You have been givers of great riches; you have again caused them to disappear; do you, who are donors of dwellings, become our preservers; protect us from the felonous robber.

english translation

yu॒vaM hyAstaM॑ ma॒ho ranyu॒vaM vA॒ yanni॒rata॑taMsatam | tA no॑ vasU sugo॒pA syA॑taM pA॒taM no॒ vRkA॑daghA॒yoH || yuvaM hyAstaM maho ranyuvaM vA yanniratataMsatam | tA no vasU sugopA syAtaM pAtaM no vRkAdaghAyoH ||

hk transliteration

मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः । स्त॒ना॒भुजो॒ अशि॑श्वीः ॥ मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः । स्तनाभुजो अशिश्वीः ॥

sanskrit

Deliver us not, Aśvins, to our enemies; never may our cows, who nourish us with their udders, stray from our houses, separated from their calves.

english translation

mA kasmai॑ dhAtama॒bhya॑mi॒triNe॑ no॒ mAkutrA॑ no gR॒hebhyo॑ dhe॒navo॑ guH | sta॒nA॒bhujo॒ azi॑zvIH || mA kasmai dhAtamabhyamitriNe no mAkutrA no gRhebhyo dhenavo guH | stanAbhujo azizvIH ||

hk transliteration

दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै । इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥ दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै । इषे च नो मिमीतं धेनुमत्यै ॥

sanskrit

Those who adore you obtain (wealth) for the support of their friends; direct us to opulence, bestowing food; direct us to food, associated with kine.

english translation

du॒hI॒yanmi॒tradhi॑taye yu॒vAku॑ rA॒ye ca॑ no mimI॒taM vAja॑vatyai | i॒Se ca॑ no mimItaM dhenu॒matyai॑ || duhIyanmitradhitaye yuvAku rAye ca no mimItaM vAjavatyai | iSe ca no mimItaM dhenumatyai ||

hk transliteration

अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः । तेना॒हं भूरि॑ चाकन ॥ अश्विनोरसनं रथमनश्वं वाजिनीवतोः । तेनाहं भूरि चाकन ॥

sanskrit

I have obtained, without horses, the car of the food-bestowing Aśvins, and expect (to gain) by it much (wealth).

english translation

a॒zvino॑rasanaM॒ ratha॑mana॒zvaM vA॒jinI॑vatoH | tenA॒haM bhUri॑ cAkana || azvinorasanaM rathamanazvaM vAjinIvatoH | tenAhaM bhUri cAkana ||

hk transliteration