Rig Veda

Progress:66.7%

यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये । यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥ युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये । युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥

sanskrit

You preserved Rebha from the violence around him; you quenched with snow, for Atri, the scorching heat; you genitive rated milk in the cow of Śayu; and (by you) was Vandanā endowed with prolonged life.

english translation

yu॒vaM re॒bhaM pari॑SUteruruSyatho hi॒mena॑ gha॒rmaM pari॑tapta॒matra॑ye | yu॒vaM za॒yora॑va॒saM pi॑pyathu॒rgavi॒ pra dI॒rgheNa॒ vanda॑nastA॒ryAyu॑SA || yuvaM rebhaM pariSUteruruSyatho himena gharmaM paritaptamatraye | yuvaM zayoravasaM pipyathurgavi pra dIrgheNa vandanastAryAyuSA ||

hk transliteration

यु॒वं वन्द॑नं॒ निॠ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः । क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥ युवं वन्दनं निॠतं जरण्यया रथं न दस्रा करणा समिन्वथः । क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥

sanskrit

Skillful Dasras, you restored Vandanā, when debilitated by old age, as a (wheelwright repairs a worn-out) car; (moved) by his praises, you brought forth the sage (Vāmadeva) from the womb; may your (glorious) deeds be (displayed) for him who in this plural ce offers you worship.

english translation

yu॒vaM vanda॑naM॒ niRR॑taM jara॒NyayA॒ rathaM॒ na da॑srA kara॒NA sami॑nvathaH | kSetrA॒dA vipraM॑ janatho vipa॒nyayA॒ pra vA॒matra॑ vidha॒te daM॒sanA॑ bhuvat || yuvaM vandanaM niRRtaM jaraNyayA rathaM na dasrA karaNA saminvathaH | kSetrAdA vipraM janatho vipanyayA pra vAmatra vidhate daMsanA bhuvat ||

hk transliteration

अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् । स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥ अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् । स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥

sanskrit

You repaired to him who, aflicted by the abandonment of his own father, praised you from afar; hence your prompt and wonderful succours have been wished to be at hand (by all).

english translation

aga॑cchataM॒ kRpa॑mANaM parA॒vati॑ pi॒tuH svasya॒ tyaja॑sA॒ nibA॑dhitam | sva॑rvatIri॒ta U॒tIryu॒voraha॑ ci॒trA a॒bhIke॑ abhavanna॒bhiSTa॑yaH || agacchataM kRpamANaM parAvati pituH svasya tyajasA nibAdhitam | svarvatIrita UtIryuvoraha citrA abhIke abhavannabhiSTayaH ||

hk transliteration

उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति । यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिर॒: प्रति॑ वा॒मश्व्यं॑ वदत् ॥ उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति । युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥

sanskrit

That honey-seeking bee also murmured your praise; the son of Us;ij invokes you to the exhilaratin of Soma; you conciliated the mind of Dadhyañc, so that, provided with the head of a horse, he taught you (the mystic science).

english translation

u॒ta syA vAM॒ madhu॑ma॒nmakSi॑kArapa॒nmade॒ soma॑syauzi॒jo hu॑vanyati | yu॒vaM da॑dhI॒co mana॒ A vi॑vAsa॒tho'thA॒ zira॒: prati॑ vA॒mazvyaM॑ vadat || uta syA vAM madhumanmakSikArapanmade somasyauzijo huvanyati | yuvaM dadhIco mana A vivAsatho'thA ziraH prati vAmazvyaM vadat ||

hk transliteration

यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः । शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥ युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः । शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥

sanskrit

Aśvins, you gave to Pedu the white (horse) desired by many, the breaker-through of combatants, shining, unconquerable by foes in battle, fit for every work; like Indra, the conquerer of men.

english translation

yu॒vaM pe॒dave॑ puru॒vAra॑mazvinA spR॒dhAM zve॒taM ta॑ru॒tAraM॑ duvasyathaH | zaryai॑ra॒bhidyuM॒ pRta॑nAsu du॒STaraM॑ ca॒rkRtya॒mindra॑miva carSaNI॒saha॑m || yuvaM pedave puruvAramazvinA spRdhAM zvetaM tarutAraM duvasyathaH | zaryairabhidyuM pRtanAsu duSTaraM carkRtyamindramiva carSaNIsaham ||

hk transliteration