Progress:23.0%

अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च । वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ १४॥

Producers of plays should reckon the Śākhā, dance (nṛtta) and the Aṅkura as the three aspects of the Histrionic Representation.

english translation

asya zAkhA ca nRttaM ca tathaivAGkura eva ca | vastUnyabhinayasyeha vijJeyAni prayoktRbhiH || 14||

hk transliteration by Sanscript