यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ ९२ ॥
’If thou art not at variance with that divine Yama, the son of Vivasvat, who dwells in thy heart, thou needest neither visit the Ganges nor the (land of the) Kurus.