रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ ९६ ॥
Chariots and horses, elephants, parasols, money, grain, cattle, women, all sorts of (marketable) goods and valueless metals belong to him who takes them (singly) conquering (the possessor).