अद्यात् काकः पुरोडाशं श्वा च लिह्याद्द् हविस्तथा । स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ २१ ॥
The crow would eat the sacrificial cake and the dog would lick the sacrificial viands, and ownership would not remain with any one, the lower ones would (usurp the place of) the higher ones.