यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ १४८ ॥
That king whose secret plans other people, (though) assembled (for the purpose), do not discover, (will) enjoy the whole earth, though he be poor in treasure.