प्रति-अग्निं प्रति-सूर्यं च प्रति-सोम-उदक-द्विजम्। प्रति-गु प्रति-वातं च प्रज्ञा नश्यति मेहतः ॥ ४-५२ ॥
The intellect of (a man) who voids urine against a fire, the sun, the moon, in water, against a Brahmana, a cow, or the wind, perishes.
english translation