भद्रं भद्रमिति ब्रूयाद् भद्रमित्येव वा वदेत् । शुष्कवैरं विवादं च न कुर्यात् केन चित् सह ॥ १३९ ॥
sanskrit
(What is) well, let him call well, or let him say ’well’only; let him not engage in a useless enmity or dispute with anybody.
english translation