यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत् कुमारीणामानृशंस्यं च केवलम् ॥ ५४ ॥
When the relatives do not appropriate (for their use) the gratuity (given), it is not a sale; (in that case) the (gift) is only a token of respect and of kindness towards the maidens.