नामधेयस्य ये के चिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥ १२३ ॥
To those (persons) who, when a name is pronounced, do not understand (the meaning of) the salutation, a wise man should say, ’It is I; ’and (he should address) in the same manner all women.