वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ १२ ॥
The Veda, the sacred tradition, the customs of virtuous men, and one’s own pleasure, they declare to be visibly the fourfold means of defining the sacred law.