यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥ २५ ॥
A Brahmana who, having begged any property for a sacrifice, does not use the whole (for that purpose), becomes for a hundred years a (vulture of the kind called) Bhasa, or a crow.